Gajendra Moksh Path|गजेन्द्र मोक्ष पाठ

श्रीशुक उवाच 

” एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि । 

जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥ ” १ ॥ 

गजेन्द्र उवाच

” ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् । 

पुरुषायादिबीजाय परेशायाभीधीमहि ॥ ” २ ॥ 

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । 

योऽस्मात्परस्माच्च परस्तं प्रपद्दे स्वयंभुवम् ॥ ३ ॥ 

यः स्वात्मनीदं निजमाययार्पितम् । 

क्वचिद्विभांतं क्व च तत्तिरोहितम् ।।

अविद्धदृक् साक्ष्युभयम तदीक्षते ।।। 

सआत्ममूलोऽवतु मां परात्पतरः ।। ४ ।।

कालेन पंचत्वमितेषु कृत्स्नशो । 

लोकेषु पालेषु च सर्वहेतुषु ।।

तमस्तदा ऽ ऽ सीद् गहनं गभीरम् ।।। 

यस्तस्य पारे ऽ भिविराजते विभुः ॥ ५ ॥ 

न यस्य देवा ऋषयः पदं विदुः । 

जन्तुः पुनः कोऽर्हति गंतुमीरितुम् ।।

यथा नटस्याकृतिभिर्विचेष्टतो ।।। 

दुरत्ययानुक्रमणः स माऽवतु ॥ ६ ॥ 

दिदृक्षवो यस्य पदं सुमंगलम् । 

विमुक्तसंगा मुनयः सुसाधवः ।।

चरंत्यलोकव्रतमव्रणं वने ।।। 

भूतात्मभूतः सुह्रदः स मे गतिः ॥ ७ ॥ 

न विद्यते यस्य च जन्म कर्म वा । 

न नामरुपे गुणदोष एव वा ।।

तथापि लोकाप्ययसंभवाय यः ।।। 

स्वमायया तान्यनुकालमृच्छति ॥ ८ ॥

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये । 

अरुपायोरुरुपाय नम आश्र्चर्य कर्मणे ॥ ९ ॥

नम आत्मप्रदीपाय साक्षिणे परमात्मने । 

नमो गिरां विदूराय मनसश्चेतसामपि ॥ १० ॥

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्र्चिता । 

नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११ ॥

नमः शांताय घोराय मूढाय गुणधर्मिणे । 

निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२ ॥

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे । 

पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ १३ ॥

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे । 

असताच्छाययोक्ताय सदाभासाय ते नमः ॥ १४ ॥

नमो नमस्तेऽखिल कारणाय । 

निष्कारणायाद्भुत कारणाय ।।

सर्वागमाम्नायमहार्णवाय ।।। 

नमोऽपवर्गाय परायणाय ॥ १५ ॥

गुणारणिच्छन्नचिदूष्मपाय । 

तत्क्षोभ-विस्फूर्जितमानसाय ।।

नैष्कर्म्यभावेन विवर्जितागम ।।। 

स्वयंप्रकाशाय नमस्करोमि ॥ १६ ॥

मादृक्प्रपन्नपशुपाशविमोक्षणाय । 

मुक्ताय भुरिकरुणाय नमोऽलयाय ।

स्वांशेनसर्वतनुभृत्मनसि-प्रतीत- ।।। 

-प्रत्यग् दृशे भगवते बृहते नमस्ते ॥ १७ ॥ 

आत्मात्मजाप्तगृहवित्तजनेषु सक्तैः । 

दुष्प्रापणाय गुणसंगविवर्जिताय ।।

मुक्तात्मभिः स्वह्रदये परिभाविताय ।।। 

ज्ञानात्मने भगवते नमः ईश्र्वराय ॥ १८ ॥

यं धर्मकामार्थ-विमुक्तिकामाः । 

भजन्त इष्टां गतिमाप्नुवन्ति ।।

किंत्वाशिषो रात्यपि देहमव्ययम् ।।। 

करोतु मेऽदभ्रदयो विमोक्षणम् ॥ १९ ॥ 

एकांतिनो यस्य न कंचनार्थम् । 

वांछन्ति ये वै भगवत् प्रपन्नाः ।।

अत्यद्भुतं तच्चरितं सुमंगलम् ।।। 

गायन्त आनन्द समुद्रमग्नाः ॥ २० ॥ 

तमक्षरं ब्रह्म परं परेशम् । 

अव्यक्तमाध्यात्मिकयोगगम्यम् ।। 

अतीन्द्रियं सूक्ष्ममिवातिदूरम् ।।। 

अनंतमाद्यं परिपूर्णमिडे ॥ २१ ॥

यस्य ब्रह्मादयो देवा वेदा लोकाश्र्चराचराः । 

नामरुपविभेदेन फल्ग्व्या च कलया कृताः ॥ २२ ॥

यथार्चिषोऽग्ने सवितुर्गभस्तयोः । 

निर्यान्ति संयान्त्यसकृत् स्वरोचिषः ।। 

तथा यतोऽयं गुणसंप्रवाहो ।।। 

बुद्धिर्मनः ख्रानि शरीरसर्गाः ॥ २३ ॥

स वै न देवासुरमर्त्यतिर्यङ । 

न स्त्री न षंढो न पुमान् न जन्तुः ।। 

नायं गुणः कर्म न सन्न चासन् ।।। 

निषेधशेषो जयतादशेषः ॥ २४ ॥ 

जिजी विषे नाहमियामुया किम् । 

अन्तर्बहिश्र्चावृतयेभयोन्या ।। 

इच्छामि कालेन न यस्य विप्लवः ।।। 

तस्यात्मलोकावरणस्य मोक्षम् ॥ २५ ॥

सोऽहं विश्र्वसृजं विश्र्वमविश्र्वं विश्र्ववेदसम् । 

विश्र्वात्मानमजंब्रह्म प्रणतोऽस्मि परं पदम् ॥ २६ ॥

योगरंधितकर्माणो ह्रदि योग-विभाविते । 

योगिनो यं प्रपश्यति योगेशं तं नतोऽस्म्यहम् ॥ २७ ॥

नमो नमस्तुभ्यमसह्यवेग- । 

-शक्तित्रयायाखिलधीगुणाय ।।

प्रपन्नपालाय दुरन्तशक्तये ।।। 

कदिन्द्रियाणामनवाप्यवर्त्मने ॥ २८ ॥

नायं वेद स्वमात्मानं यच्छक्त्याहं धिया हतम् । 

तं दुरत्ययमाहात्म्यं भगवंतमितोऽस्म्यहम् ॥ २९ ॥

श्रीशुक उवाच 

एवं गजेन्द्र मुपवर्णितनिर्विशेषम् । 

ब्रह्मादयो विविधलिंग भिदाभिमानाः ।।

नैते यदोपससृपुनिंखिलात्मकत्वात् ।।। 

तत्राखिलामरमयो हरिराविरासीत् ॥ ३० ॥ 

तं तद्वदार्तमुपलभ्य जगन्निवासः । 

स्तोत्रं निशम्य दिविजै सह संस्तुवद्भिः ।। 

छंदोमयेन गरुडेन समुह्यमानः ।।। 

चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥ ३१ ॥ 

सोऽन्तः सरस्युरुबलेन गृहीत आर्तो । 

दृष्टवा गरुत्मति हरिं ख उपात्तचक्रम् ।। 

उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रात् ।।। 

नारायणाखिलगुरो भगवन् नमस्ते ॥ ३२ ॥

तं वीक्ष्य पीडितमजः सहसावतीर्य । 

सग्राहमाशु सरसः कृपायोज्जहार ।। 

ग्राहाद् विपाटितमुखादरिणा गजेन्द्रम् ।।। 

संपश्यतां हरिरमूमुचदुस्त्रियाणाम् ॥ ३३ ॥

योऽसौ ग्राहः स वै सद्यः परमाश्र्चर्य रुपधृक् । 

मुक्तो देवलशापेन हुहु-गंधर्व सत्तमः ।। 

सोऽनुकंपित ईशेन परिक्रम्य प्रणम्य तम् ।।। 

लोकस्य पश्यतो लोकं स्वमगान्मुक्त-किल्बिषः ॥ ३४ ॥

गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबंधनात् । 

प्राप्तो भगवतो रुपं पीतवासाश्र्चतुर्भुजः ।। 

एवं विमोक्ष्य गजयुथपमब्जनाभः ।।। 

स्तेनापि पार्षदगति गमितेन युक्तः ॥ ३५ ॥

गंधर्वसिद्धविबुधैरुपगीयमान- 

कर्माभ्दुतं स्वभवनं गरुडासनोऽगात् ॥ ३६ ॥

Leave a Comment